Original

दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् ।साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥ ५३ ॥

Segmented

दूरम् न शक्यम् तत्र आसीत् गन्तुम् अश्वेन केनचित् स अश्व-आरोहैः हतैः अश्वैः आवृते वसुधा-तले

Analysis

Word Lemma Parse
दूरम् दूरम् pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
गन्तुम् गम् pos=vi
अश्वेन अश्व pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
pos=i
अश्व अश्व pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
हतैः हन् pos=va,g=m,c=3,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s