Original

भूमौ निपतिताश्चान्ये बहवो विजयैषिणः ।तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥ ५१ ॥

Segmented

भूमौ निपतिताः च अन्ये बहवो विजय-एषिणः तत्र तत्र व्यदृश्यन्त पुरुषाः शूर-मानिनः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतिताः निपत् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
विजय विजय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
शूर शूर pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p