Original

अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ।मल्ला इव समासाद्य निजघ्नुरितरेतरम् ।अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥ ५० ॥

Segmented

अन्योन्यम् अश्व-पृष्ठेभ्यः विकर्षन्तो महा-बलाः मल्ला इव समासाद्य निजघ्नुः इतरेतरम् अश्वेभिः च व्यपकृष्यन्त बहवो ऽत्र गतासवः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
पृष्ठेभ्यः पृष्ठ pos=n,g=n,c=5,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
मल्ला मल्ल pos=n,g=m,c=1,n=p
इव इव pos=i
समासाद्य समासादय् pos=vi
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
व्यपकृष्यन्त व्यपकृष् pos=v,p=3,n=p,l=lan
बहवो बहु pos=a,g=m,c=1,n=p
ऽत्र अत्र pos=i
गतासवः गतासु pos=a,g=m,c=1,n=p