Original

अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम् ।तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥ ५ ॥

Segmented

अनुमानेन युध्यन्ते संज्ञाभिः च परस्परम् तेषाम् क्षयो महान् आसीद् युध्यताम् इतरेतरम्

Analysis

Word Lemma Parse
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
क्षयो क्षय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s