Original

भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ।केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः ॥ ४९ ॥

Segmented

भूमौ निपतिताः च अन्ये वमन्तो रुधिरम् बहु केशाकेशि समालग्नाः न शेकुः चेष्टितुम् जनाः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतिताः निपत् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
केशाकेशि केशाकेशि pos=i
समालग्नाः समालग् pos=va,g=m,c=1,n=p,f=part
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
चेष्टितुम् चेष्ट् pos=vi
जनाः जन pos=n,g=m,c=1,n=p