Original

ततोऽभवत्तमो घोरं सैन्येन रजसा वृते ।तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान् ।अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ॥ ४८ ॥

Segmented

ततो ऽभवत् तमो घोरम् सैन्येन रजसा वृते तान् अपाक्रमतो ऽद्राक्षम् तस्माद् देशाद् अरिंदमान् अश्वान् राजन् मनुष्यान् च रजसा संवृते सति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
तमो तमस् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
वृते वृ pos=va,g=n,c=7,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
अपाक्रमतो अपाक्रम् pos=va,g=m,c=2,n=p,f=part
ऽद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अरिंदमान् अरिंदम pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part