Original

अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् ।अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥ ४७ ॥

Segmented

अन्योन्य-परिपिष्टाः च समासाद्य परस्परम् अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरम् मुखैः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
परिपिष्टाः परिपिष् pos=va,g=m,c=1,n=p,f=part
pos=i
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अविक्षताः अविक्षत pos=a,g=m,c=1,n=p
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मुखैः मुख pos=n,g=n,c=3,n=p