Original

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः ।हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ ४६ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गाः विप्रविद्धैः नियन्तृभिः हयाः परिपतन्ति स्म शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
विप्रविद्धैः विप्रव्यध् pos=va,g=m,c=3,n=p,f=part
नियन्तृभिः नियन्तृ pos=n,g=m,c=3,n=p
हयाः हय pos=n,g=m,c=1,n=p
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i