Original

प्रासानां पततां राजन्रूपमासीत्समन्ततः ।शलभानामिवाकाशे तदा भरतसत्तम ॥ ४५ ॥

Segmented

प्रासानाम् पतताम् राजन् रूपम् आसीत् समन्ततः शलभानाम् इव आकाशे तदा भरत-सत्तम

Analysis

Word Lemma Parse
प्रासानाम् प्रास pos=n,g=m,c=6,n=p
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s