Original

ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते ।संपतन्तीभिराकाशमावृतं बह्वशोभत ॥ ४४ ॥

Segmented

ऋष्टिभिः विमलाभिः च तत्र तत्र विशाम् पते संपतन्तीभिः आकाशम् आवृतम् बहु अशोभत

Analysis

Word Lemma Parse
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
विमलाभिः विमल pos=a,g=f,c=3,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
संपतन्तीभिः सम्पत् pos=va,g=f,c=3,n=p,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan