Original

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ ।ज्योतिषामिव संपातमपश्यन्कुरुपाण्डवाः ॥ ४३ ॥

Segmented

शूर-बाहु-विसृष्टानाम् शक्तीनाम् भरत-ऋषभ ज्योतिषाम् इव संपातम् अपश्यन् कुरु-पाण्डवाः

Analysis

Word Lemma Parse
शूर शूर pos=n,comp=y
बाहु बाहु pos=n,comp=y
विसृष्टानाम् विसृज् pos=va,g=f,c=6,n=p,f=part
शक्तीनाम् शक्ति pos=n,g=f,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
इव इव pos=i
संपातम् सम्पात pos=n,g=m,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p