Original

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् ।न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥ ४२ ॥

Segmented

उपारमन्त ज्या-शब्दाः प्रेक्षका रथिनो ऽभवन् न हि स्वेषाम् परेषाम् वा विशेषः प्रत्यदृश्यत

Analysis

Word Lemma Parse
उपारमन्त उपरम् pos=v,p=3,n=p,l=lan
ज्या ज्या pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
प्रेक्षका प्रेक्षक pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
pos=i
हि हि pos=i
स्वेषाम् स्व pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
वा वा pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan