Original

तदुद्यतगदाप्रासमकापुरुषसेवितम् ।प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥ ४१ ॥

Segmented

तद् उद्यत-गदा-प्रासम् अ कापुरुष-सेवितम् प्रावर्तत महद् युद्धम् राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदा गदा pos=n,comp=y
प्रासम् प्रास pos=n,g=n,c=1,n=s
pos=i
कापुरुष कापुरुष pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s