Original

ते तत्र सादिनः शूराः सौबलस्य महद्बलम् ।गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् ॥ ४० ॥

Segmented

ते तत्र सादिनः शूराः सौबलस्य महद् बलम् गज-मध्ये ऽवतिष्ठन्तः शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सौबलस्य सौबल pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽवतिष्ठन्तः अवस्था pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan