Original

तावकानां परेषां च देवासुररणोपमम् ।परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः ॥ ४ ॥

Segmented

तावकानाम् परेषाम् च देव-असुर-रण-उपमम् परेषाम् तव सैन्ये च न आसीत् कश्चित् पराङ्मुखः

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
रण रण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s