Original

अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् ।प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥ ३९ ॥

Segmented

अश्व-आरोहाः तु संरब्धाः पाण्डवानाम् तरस्विनाम् प्राविशन् सौबल-अनीकम् अभ्यतिक्रम्य तान् रथान्

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
तु तु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
सौबल सौबल pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p