Original

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् ।जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् ॥ ३८ ॥

Segmented

ततस् तु सौबलो राजन्न् अभ्यतिक्रम्य पाण्डवान् जघान पृष्ठतः सेनाम् जय-गृध्रः प्रतापवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सौबलो सौबल pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
पृष्ठतः पृष्ठतस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
जय जय pos=n,comp=y
गृध्रः गृध्र pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s