Original

पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः ।रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥ ३७ ॥

Segmented

पादाताः च त्रि-साहस्राः द्रौपदेयाः च सर्वशः रणे हि अभ्यद्रवन् ते तु शकुनिम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
रणे रण pos=n,g=m,c=7,n=s
हि हि pos=i
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s