Original

ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः ।पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥ ३६ ॥

Segmented

ततो गजाः सप्त-शताः चाप-पाणिभिः आस्थिताः पञ्च च अश्व-सहस्राणि सहदेवः च वीर्यवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गजाः गज pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
चाप चाप pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s