Original

गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया ।पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि ॥ ३५ ॥

Segmented

गच्छन्तु कुञ्जराः सर्वे वाजिनः च सह त्वया पादाताः च त्रि-साहस्राः शकुनिम् सौबलम् जहि

Analysis

Word Lemma Parse
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सौबलम् सौबल pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot