Original

गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि ।रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ ॥ ३४ ॥

Segmented

गच्छ त्वम् द्रौपदेयाः च शकुनिम् सौबलम् जहि रथ-अनीकम् अहम् रक्ष्ये पाञ्चाल-सहितः ऽनघ

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सौबलम् सौबल pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रक्ष्ये रक्ष् pos=v,p=1,n=s,l=lat
पाञ्चाल पाञ्चाल pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s