Original

असौ सुबलपुत्रो नो जघनं पीड्य दंशितः ।सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् ॥ ३३ ॥

Segmented

असौ सुबल-पुत्रः नो जघनम् पीड्य दंशितः सेनाम् निसूदयन्त्येष पश्य पाण्डव

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
सुबल सुबल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
जघनम् जघन pos=n,g=n,c=2,n=s
पीड्य पीडय् pos=vi
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
निसूदयन्त्येष पश् pos=v,p=2,n=s,l=lot
पश्य पाण्डव pos=n,g=m,c=8,n=s
पाण्डव दुर्मति pos=a,g=f,c=2,n=s