Original

ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।अभ्यचोदयदव्यग्रः सहदेवं महाबलम् ॥ ३२ ॥

Segmented

ततो युधिष्ठिरः प्रेक्ष्य भग्नम् स्व-बलम् अन्तिकात् अभ्यचोदयद् अव्यग्रः सहदेवम् महा-बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
अभ्यचोदयद् अभिचोदय् pos=v,p=3,n=s,l=lan
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s