Original

बलेन तेन विक्रम्य वर्तमाने जनक्षये ।पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥ ३० ॥

Segmented

बलेन तेन विक्रम्य वर्तमाने जन-क्षये पृष्ठतः पाण्डव-अनीकम् अभ्यघ्नत् निशितैः शरैः

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
विक्रम्य विक्रम् pos=vi
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
पृष्ठतः पृष्ठतस् pos=i
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभ्यघ्नत् अभिहन् pos=v,p=3,n=s,l=lun
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p