Original

निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः ।संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ॥ ३ ॥

Segmented

निवृत्ताः सहसा योधाः ते पुत्र-प्रिय-एषिणः संनिवृत्तेषु तेषु एवम् युद्धम् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
सहसा सहसा pos=i
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
संनिवृत्तेषु संनिवृत् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s