Original

अनीकं दशसाहस्रमश्वानां भरतर्षभ ।आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् ॥ २९ ॥

Segmented

अनीकम् दश-साहस्रम् अश्वानाम् भरत-ऋषभ आसीद् गान्धार-राजस्य विमल-प्रास-योधिन्

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
विमल विमल pos=a,comp=y
प्रास प्रास pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p