Original

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ २८ ॥

Segmented

गान्धार-राजः तु पुनः वाक्यम् आह ततो बली निवर्तध्वम् अधर्म-ज्ञाः युध्यध्वम् किम् सृतेन वः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
बली बलिन् pos=a,g=m,c=1,n=s
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=8,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=1,n=s
सृतेन सृत pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p