Original

ततो हतं परैस्तत्र मद्रराजबलं तदा ।दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥ २७ ॥

Segmented

ततो हतम् परैः तत्र मद्र-राज-बलम् तदा दुर्योधन-बलम् दृष्ट्वा पुनः आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तदा तदा pos=i
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s