Original

ततो नः संप्रयातानां मद्रयोधास्तरस्विनः ।हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा ॥ २५ ॥

Segmented

ततो नः सम्प्रयातानाम् मद्र-योधाः तरस्विनः हृष्टाः किलकिला-शब्दम् अकुर्वन्त अपरे तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
नः मद् pos=n,g=,c=6,n=p
सम्प्रयातानाम् सम्प्रया pos=va,g=m,c=6,n=p,f=part
मद्र मद्र pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
किलकिला किलकिला pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i