Original

एतान्घोराननादृत्य समुत्पातान्सुदारुणान् ।पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः ।रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥ २३ ॥

Segmented

एतान् घोरान् अनादृत्य समुत्पातान् सु दारुणान् पुनः युद्धाय संमन्त्र्य क्षत्रियाः तस्थुः अव्यथाः रमणीये कुरुक्षेत्रे पुण्ये स्वर्गम् यियासवः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
अनादृत्य अनादृत्य pos=i
समुत्पातान् समुत्पात pos=n,g=m,c=2,n=p
सु सु pos=i
दारुणान् दारुण pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
संमन्त्र्य सम्मन्त्रय् pos=vi
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
अव्यथाः अव्यथ pos=a,g=m,c=1,n=p
रमणीये रमणीय pos=a,g=n,c=7,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यियासवः यियासु pos=a,g=m,c=1,n=p