Original

विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ।अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् ॥ २२ ॥

Segmented

विष्वक्-वाताः प्रादुरासन् नीचैस् शर्कर-वर्षिणः अश्रूणि मुमुचुः नागा वेपथुः च अस्पृशत् भृशम्

Analysis

Word Lemma Parse
विष्वक् विष्वञ्च् pos=a,comp=y
वाताः वात pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
नीचैस् नीचैस् pos=i
शर्कर शर्कर pos=n,comp=y
वर्षिणः वर्षिन् pos=a,g=m,c=1,n=p
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
नागा नाग pos=n,g=m,c=1,n=p
वेपथुः वेपथु pos=n,g=m,c=1,n=s
pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i