Original

सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः ।उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ॥ २१ ॥

Segmented

स दण्ड स उल्मुक राजञ् शीर्यमाणाः समन्ततः उल्काः पेतुः दिवो भूमौ आहत्य रवि-मण्डलम्

Analysis

Word Lemma Parse
pos=i
दण्ड दण्ड pos=n,g=f,c=1,n=p
pos=i
उल्मुक उल्मुक pos=n,g=f,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शीर्यमाणाः शृ pos=va,g=f,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
उल्काः उल्का pos=n,g=f,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
दिवो दिव् pos=n,g=,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
आहत्य आहन् pos=vi
रवि रवि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s