Original

निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे ।प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ।चचाल शब्दं कुर्वाणा सपर्वतवना मही ॥ २० ॥

Segmented

निर्मर्यादे तथा युद्धे वर्तमाने सु दारुणे प्रादुरासन् विनाशाय तदा उत्पाताः सु दारुणाः चचाल शब्दम् कुर्वाणा स पर्वत-वना मही

Analysis

Word Lemma Parse
निर्मर्यादे निर्मर्याद pos=a,g=n,c=7,n=s
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
विनाशाय विनाश pos=n,g=m,c=4,n=s
तदा तदा pos=i
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
चचाल चल् pos=v,p=3,n=s,l=lit
शब्दम् शब्द pos=n,g=m,c=2,n=s
कुर्वाणा कृ pos=va,g=f,c=1,n=s,f=part
pos=i
पर्वत पर्वत pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s