Original

तांस्तु यत्नेन महता संनिवार्य महारथान् ।पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् ॥ २ ॥

Segmented

तान् तु यत्नेन महता संनिवार्य महा-रथान् पुत्रः ते योधयामास पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s