Original

संहारे सर्वतो जाते पृथिव्यां शोकसंभवे ।बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा ॥ १९ ॥

Segmented

संहारे सर्वतो जाते पृथिव्याम् शोक-संभवे बह्वीनाम् उत्तम-स्त्रीणाम् सीमन्त-उद्धरणे तथा

Analysis

Word Lemma Parse
संहारे संहार pos=n,g=m,c=7,n=s
सर्वतो सर्वतस् pos=i
जाते जन् pos=va,g=m,c=7,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शोक शोक pos=n,comp=y
संभवे सम्भव pos=n,g=m,c=7,n=s
बह्वीनाम् बहु pos=a,g=f,c=6,n=p
उत्तम उत्तम pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
सीमन्त सीमन्त pos=n,comp=y
उद्धरणे उद्धरण pos=n,g=n,c=7,n=s
तथा तथा pos=i