Original

अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु ।धावमानेषु योधेषु जयगृद्धिषु मारिष ॥ १८ ॥

Segmented

अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु धावमानेषु योधेषु जय-गृद्धिन् मारिष

Analysis

Word Lemma Parse
अतिप्रवृद्धे अतिप्रवृध् pos=va,g=n,c=7,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
छिद्यमानेषु छिद् pos=va,g=n,c=7,n=p,f=part
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
धावमानेषु धाव् pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s