Original

निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः ।उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् ॥ १७ ॥

Segmented

निनदत्सु च योधेषु शङ्ख-वर्यैः च पूरितैः उत्कृष्टैः सिंहनादैः च गर्जितेन च धन्विनाम्

Analysis

Word Lemma Parse
निनदत्सु निनद् pos=va,g=m,c=7,n=p,f=part
pos=i
योधेषु योध pos=n,g=m,c=7,n=p
शङ्ख शङ्ख pos=n,comp=y
वर्यैः वर्य pos=a,g=m,c=3,n=p
pos=i
पूरितैः पूरय् pos=va,g=m,c=3,n=p,f=part
उत्कृष्टैः उत्कृष्ट pos=a,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p