Original

तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः ।न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥ १५ ॥

Segmented

तत्र युद्धम् महत् च आसीत् तव पुत्रस्य पाण्डवैः न च नः तादृशम् दृष्टम् न एव च अपि परिश्रुतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
तादृशम् तादृश pos=a,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
pos=i
अपि अपि pos=i
परिश्रुतम् परिश्रु pos=va,g=n,c=1,n=s,f=part