Original

रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् ।पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥ १४ ॥

Segmented

रथान् सप्तशतान् हत्वा कुरूणाम् आततायिनाम् पाण्डवाः सह पाञ्चालैः पुनः एव अभ्यवारयन्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
आततायिनाम् आततायिन् pos=a,g=m,c=6,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
एव एव pos=i
अभ्यवारयन् अभिवारय् pos=v,p=3,n=p,l=lan