Original

ततः प्रववृते रौद्रः संग्रामः शोणितोदकः ।पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥ १३ ॥

Segmented

ततः प्रववृते रौद्रः संग्रामः शोणित-उदकः पाण्डवानाम् कुरूणाम् च यम-राष्ट्र-विवर्धनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
रौद्रः रौद्र pos=a,g=m,c=1,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s