Original

ते समन्तान्महाराज परिवार्य युधिष्ठिरम् ।अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥ ११ ॥

Segmented

ते समन्तात् महा-राज परिवार्य युधिष्ठिरम् अदृश्यम् सायकैः चक्रुः मेघा इव दिवाकरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परिवार्य परिवारय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s