Original

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः ।अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति ॥ १० ॥

Segmented

ते रथा रथिभिः युक्ता मनः-मारुत-रंहसः अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
रथिभिः रथिन् pos=n,g=m,c=3,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=n,c=7,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i