Original

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ ।भीमसेनं च सप्तत्या सहदेवं च सप्तभिः ॥ ९ ॥

Segmented

युधिष्ठिरम् शतेन आजौ विव्याध भरत-ऋषभ भीमसेनम् च सप्तत्या सहदेवम् च सप्तभिः

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p