Original

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् ।यदेकं सहिताः पार्था नात्यवर्तन्त भारत ॥ ८ ॥

Segmented

तत्र अद्भुतम् अपश्याम तव पुत्रस्य विक्रमम् यद् एकम् सहिताः पार्था न अत्यवर्तन्त भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
यद् यत् pos=i
एकम् एक pos=n,g=n,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
pos=i
अत्यवर्तन्त अतिवृत् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s