Original

तेषु योधसहस्रेषु तावकेषु परेषु च ।एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम ॥ ७ ॥

Segmented

तेषु योध-सहस्रेषु तावकेषु परेषु च एको दुर्योधनो हि आसीत् पुमान् इति मतिः मम

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
योध योध pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
तावकेषु तावक pos=a,g=n,c=7,n=p
परेषु पर pos=n,g=n,c=7,n=p
pos=i
एको एक pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुमान् पुंस् pos=n,g=m,c=1,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s