Original

यथा सैन्येन रजसा समुद्धूतेन वाहिनी ।प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः ॥ ५ ॥

Segmented

यथा सैन्येन रजसा समुद्धूतेन वाहिनी प्रत्यदृश्यत संछन्ना तथा बाणैः महात्मनः

Analysis

Word Lemma Parse
यथा यथा pos=i
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
समुद्धूतेन समुद्धू pos=va,g=n,c=3,n=s,f=part
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s