Original

शब्दः सुतुमुलः संख्ये शराणां पततामभूत् ।महावेणुवनस्येव दह्यमानस्य सर्वतः ॥ ४४ ॥

Segmented

शब्दः सु तुमुलः संख्ये शराणाम् पतताम् अभूत् महा-वेणु-वनस्य इव दह्यमानस्य सर्वतः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
वेणु वेणु pos=n,comp=y
वनस्य वन pos=n,g=n,c=6,n=s
इव इव pos=i
दह्यमानस्य दह् pos=va,g=n,c=6,n=s,f=part
सर्वतः सर्वतस् pos=i