Original

ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत ।यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे ।वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ॥ ४३ ॥

Segmented

ततो ऽपश्यम् महा-राज द्वन्द्व-युद्धानि भारत यथाप्राग्र्यम् यथाज्येष्ठम् मध्याह्ने वै सु दारुणे वर्मणाम् तत्र राज-इन्द्र व्यदृश्यन्त उज्ज्वल प्रभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धानि युद्ध pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
यथाप्राग्र्यम् यथाप्राग्र्यम् pos=i
यथाज्येष्ठम् यथाज्येष्ठम् pos=i
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
वै वै pos=i
सु सु pos=i
दारुणे दारुण pos=a,g=m,c=7,n=s
वर्मणाम् वर्मन् pos=n,g=n,c=6,n=p
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p
प्रभाः प्रभा pos=n,g=f,c=1,n=p