Original

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः ।वीरशोणितसिक्तायां भूमौ भरतसत्तम ।उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥ ४२ ॥

Segmented

मुहूर्ताद् इव संवृत्तम् नीरजस्कम् समन्ततः वीर-शोणित-सिक्तायाम् भूमौ भरत-सत्तम उपाशाम्यत् ततस् तीव्रम् तद् रजो घोर-दर्शनम्

Analysis

Word Lemma Parse
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
संवृत्तम् संवृत् pos=va,g=n,c=1,n=s,f=part
नीरजस्कम् नीरजस्क pos=a,g=n,c=1,n=s
समन्ततः समन्ततः pos=i
वीर वीर pos=n,comp=y
शोणित शोणित pos=n,comp=y
सिक्तायाम् सिच् pos=va,g=f,c=7,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
उपाशाम्यत् उपशम् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
रजो रजस् pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s