Original

रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते ।संछादिताभवद्भूमिस्ते च शूरा महारथाः ॥ ४१ ॥

Segmented

रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते संछादिता अभवत् भूमिः ते च शूरा महा-रथाः

Analysis

Word Lemma Parse
रजसा रजस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
संपृक्ते सम्पृच् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
निष्प्रभीकृते निष्प्रभीकृ pos=va,g=m,c=7,n=s,f=part
संछादिता संछादय् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
भूमिः भूमि pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
शूरा शूर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p